SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 5992 Colophon : इति पूजाविधिः । End : कथाश्रवणम् । सूत उवाच - www.kobatirth.org A DESCRIPTIVE CATALOGUE OF यस्य प्रसादात्सञ्जतं भुवनं सचराचरम् । तं प्रणम्य महादेवं भगवन्तं सदाशिवम् || केदारव्रतमाहात्म्यं सर्वकल्याणकारिणम् । प्रवक्ष्यामि जगद्भूतौ मुनिप्रवरसम्मतम् ॥ Colophon : Acharya Shri Kailassagarsuri Gyanmandir मासि भाद्रपदेऽष्टम्यां शुक्लपक्षे समाहितः । क्षौमैः कार्पास जैर्वापि पानैर्वापि यथाशुचि ॥ हस्ते बद्धा प्रतिसरमेकविंशतिसूत्रकैः । उपोष्य रजनीं ताञ्च कृत्वा ब्राह्मणभोजनम् ॥ प्रार्थयेदिदमाकाङ्क्षी व्रतमेतत्समादिशेत् । महतीं सम्पदं प्राप्य शिवसायुज्यमाप्नुयात् ॥ Beginning : इति श्रीस्कन्दपुराणे केदारव्रतकल्पकथा सम्पूर्णा ॥ No. 8279. केदारव्रतकल्पः. KÉDĀRAVRATAKALPAH. Pages, 18. Lines, 4 on a page. Begins on fol. 27a of the MS. described under No. 8178. Complete. Similar to the above. महिषां (ष्या) वृषभारूढं जटामकुटधारिणम् । चतुर्बाहुसमार (मुदारा ) ङ्गं व्याख्यामुद्राक्षधारिणम् || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy