SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6984 A DESCRIPTIVE CATALOGUE OF End : अतस्त्वां पूजयिष्यामि मातुरुत्सङ्गसंस्थितम् । श्रीकृष्णं बलभद्रञ्च वसुदेवञ्च देवकीम् ।। नन्दगोपं यशोदाच सुभद्राश्चैव रोहिणीम् । अतसीपुप्पसङ्काशं चतुर्बाहुं शुभेक्षणम् ॥ देवक्यङ्कस्थितं कृष्णं चिन्तयेद्गरुडध्वजम् । ध्यानम् । गृहाणायं मया दत्तं देवक्या सहितो हरे । देवकीसहिताय श्री. कृष्णाय इदमय॑म् ।। पुष्कराक्ष निमनोऽहं देवदेव जगद्गुरो।। त्राहि मान्देवदेवेश हरे संसारसागरात् ॥ प्रार्थनम् । अद्य स्थित्वा निराहारः श्वोभूते पुरुषोत्तम ! भोक्ष्यामि देवकीपुत्र अस्मिन् जन्माष्टमीव्रते ।। Colophon: इति पूजाविधिः ॥ ___No. 8268. कृष्णजयन्तीव्रतकल्पः, KRSNAJAYAN TĪVRATAKALPAH. Pages, 14. Tines, 6 on a page. Begins on fol. 7a of the MS. described under No. 8166. Complete. Similar to the above. See under the previous number for the Beginning. End: ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते । नमस्ते रोहिणीकान्त सुधाकुम्भ नमोऽस्तु ते ॥ चन्द्रार्घ्यम्क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । पीयूषधामन् रोहिण्या सहि(तो)ऽयं गृहाण मे ॥ Colophon: समाप्तः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy