SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5985 No. 8269. कृष्णजयन्तीव्रतकल्पः. KRSNAJAYANTIVRATAKALPAĦ. L'ages, 9. Lines, 7 on a page. Begins on fol. 21a of the MS. described under No. 8180. Complete. From Brahmandapurana. Similar to the above. Beginning: शुक्लाम्बरधरं. . . . . . शान्तये ॥ कृष्णपूजा प्राणप्रतिष्ठा । स्कान्दे-- प्राजापत्येन संयुक्ता अष्टमी लभ्यते यदि । कृष्णा बहुफला सा तु सर्वपापविनाशिनी ॥ तत्रैव नित्यं कर्तव्यं दृश्यते विष्णुकर्मणि । दानं व्रतञ्च होमञ्च उपवासस्तथैव च ॥ बहुपुण्या बहुफला सर्वपापप्रणाशिनी । कृष्णं च बलभद्रं च वसुदेवं च देवकीम् । रोहिणी च सुभद्रां च यशोदां नन्दमेव च ॥ दुर्गा चैव मुनिश्रेष्ठ पूजयेच्च विचक्षणः । End: कृष्णजन्माष्टमी त्यक्त्वा यो न व्रतपरो भवेत् । प्राप्नोति न फलं किञ्चित् इष्टापूर्त न च क्वचित् ।। य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः । सिध्यन्ति सर्वकार्याणि वासुदेवप्रसादतः ॥ Colophon: इति ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे कृष्णजयन्तीव्रतकल्पं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy