SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5983 आगच्छ जगदाधार कारुण्यामृतसागर । सत्याय सत्यपतये गोविन्दाय नमो नमः ॥ आवाहनम् । * गृहाणायं मया दत्तं देवक्या सहितो हरे । देवकीसहिताय श्रीकृष्णाय नमः इदमय॑म् ।। कथा ब्रह्मोवाच ---- शृणु वत्स प्रवक्ष्यामि कृष्णजन्ममहोत्सवम् । यत्कृत्वा सर्वकाम्यांश्च लभते नात्र संशयः ॥ सिंहराशिगते सूर्ये श्रावणे मासि नारद । कृष्णपक्षे समाष्टम्यां बुधवारे निशार्धके ।। कुर्यात्कृष्णार्चनान्ते वा न कुर्यान्निशि पारणम् । एवं जयन्त्यां विधिवदुपवासार्चनादिक ॥ Colophon: इति ब्रह्मसंहितायामुत्तरभागे अवतारदिनोत्सवप्रकरणे कृष्णजन्मदिनजयन्त्युत्सवो नाम चत्वारिंशोऽध्यायः ।। End : No. 8267. कृष्णजयन्तीव्रतकल्पः. KĶŞNAJAYANTĪVRATAKALPAŲ. Pages, 6. Lines, 5 on a page. Begins on fol. 54b of the MS. described under No. 8238. Complete. Similar to the above. Beginning : अद्य स्थित्वा निराहारः श्वोभूते पुरुषोत्तम । भोक्ष्यामि देवकीपुत्र अस्मिन् जन्माष्टमीव्रते ॥ देवीं स्वच्छाम्बरयुतां सर्वाभरणभूषिताम् । श्रीकृष्णवदनाम्भोजे निक्षिप्य कुचमण्डले(लम्) | For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy