SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I'HE SANSKRIT MANUSCRIPTS. 5973 श्रीभगवानुवाच हेमन्ते चैव संप्राप्ते मासि मार्गशिरे शुभे । शुक्लपक्षे तथा पार्थ समुपोष्या च द्वादशी ॥ दशम्याञ्चैव नक्तन्तु यत्किञ्चित् सुदृढव्रतम् । नक्तञ्च तदिने कृत्वा दशम्यां दन्तधावनम् ॥ विष्णुधर्मसमं नास्ति . . . . . धनञ्जय । End: एकादशीसमं नास्ति व्रतं नाम सनातनम् । Colophon: इति मात्स्ये एकादशीव्रतकथा सम्पूर्णा ।। No. 8256. एकादशीव्रतकल्पः. ÈKĀDAŚĪVRATAKALPAH. Pages, 6. Lines, 5 on a page. Begins on fol. 5a of the MS. described under No. 7758. Complete. On the observance of certain rites on the eleventh day of the bright and dark fortnights in the lunar month, the chief item being the worship of Vişnu. Beginning: स्कन्दपुराणोक्तप्रकारेण एकादशीव्रताङ्गत्वेन ध्यानावाहनादिषोडशोपचारपूजां करिष्ये । पीताम्बरधरं विष्णुं वनमालाविभूषितम् । श्रीवत्साहू जगबीजं श्रीधरं श्रीपतिं हरिम् । श्रीकृष्णाय नमः ध्यानं समर्पयामि । मुकुन्दमण्टपं दिव्यं चतुरश्रं सुशोभितम् । महामाणिक्यवैडूर्यकाञ्चनैस्तोरणादिभिः ।। 473 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy