SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5972 A DESCRIPTIVE CATALOGUE OF Colophon : इति पूजाविधानं सम्पूर्णम् ॥ युधिष्ठिर उवाच रजस्वलायुता नारी सर्वस्पृष्टागता तथा । तद्दोषशमनार्थाय व्रतं ब्रूहि जनार्दन ॥ श्रीकृष्ण उवाच तच्छान्ति तव वक्ष्यामि श्रोतुमर्हति भारत । पुरा कृतयुगे राजन्नयोध्यायां महापुरे ॥ तस्मिन् देशेऽभवद्विद्वान् वेदवेदान्तपारगः । सुमन्त्रो नाम विप्रेन्द्रः श्रीमान् धर्मपरायणः ॥ En. व्रतं कुर्याद्विधानेन कु(गु)रुसंपर्कदोषजं(त:) । तस्य पापानि नश्यन्ति व्रतस्यास्य प्रभावतः ॥ Colophon: इति भविष्योत्तरपुराणे कृष्णयुधिष्ठिरसंवादे एकादशीगुरुधारव्रतं सम्पूर्णम् ॥ No. 8255. एकादशीव्रतकथा. EKĀDASI VRATAKATHĂ. Pages, 7. Lines, 8 on a page. Besina on fol. 78b of the Ms. described ander No. 3105. Complete. From the Matsyapurana. On the importance of the Eká laši Vrata and on the manner of observing it. Beginning : अर्जुन उवाच--- उपवासस्य नक्तस्य एकभुक्तस्य किं प्रभो । किं पुण्यं किं विधानं हि ब्रूहि सर्व जनार्दन । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy