SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5974 A DESORIPTIVE CATALOGUE OF End: आपक्षीरकुशाग्राणि(दि)गन्धपुष्पैश्च संयुतम् । शङ्ख च पूरितं पूर्व गृहाणार्य नमोऽस्तु ते । अय॑म् । नमस्ते सर्वलोकेश भक्ताभीष्टप्रदायक । वाञ्छितं कुरु मे देव वासुदेव नमोऽस्तु ते । नमस्कारः ।। Colophon: इति एकादशीकल्पं संपूर्णम् ॥ No. 8257. एकादशीव्रतपूजा. EKĀDAŠÍVRATAPUJA. Pages, 2. Lines, 12 on a page. Begins on fol. 5a of the MS. described under No. 8198. On the worship to be conducted in relation to the Ekadasivrata. Beginning: चतुर्भुजमुदाराङ्गं शेषपर्यङ्कशायिनम् । सलक्ष्मीकं स्यनाधात्री(सधात्रीक)चिन्तयेद्गरुडध्वजम् । ध्यानम् ॥ सत्यादित्य सहस्राक्षनित्यार्चितपदाम्बुजम् ।। आगच्छ पूजां गृह्णीष्व महर्षीणां कृपाकर । आवाहनम् ॥ End: एकादश्यां समुत्थेन वहिना पातकेन्धनम् । दग्धा पातकनिर्मुक्तः कृष्णायाय॑न्ददाम्यहम् ॥ अर्घ्यम् । अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।। प्रसीद सुमुखो नाथ ज्ञानपुष्टिप्रदो भव । प्रार्थना ।। एकादश्यां न भोक्ष्यामि न स्वया(प्स्या)मि जगत्पते । श्वो भोक्ष्ये देवदेवेश अर्पयामि जनार्दन । इति उपवाससमर्पणम् ।। Colophon: इति एकादशीकल्पं सम्पूर्णम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy