SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 5946 On the manner of consecrating a garden. Almost complete. A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir Beginning : अथाराम प्रतिष्ठाकल्पविधिं व्याख्यास्यामः उदगयनापूर्यमाणपक्षे माघादिपचमासे कार्त्तिकद्वितीये कर्तव्यम् । चन्द्रसिते पक्षे कृष्णपूर्वार्धे वा गुरुशुक्रयोबालवृद्धयोर्मूढवर्जिते पञ्चाङ्गशुद्धं शुभदिने स्थिरनक्षत्रे शुभयोगे चन्द्रताराबलसमन्विते आरामप्रतिष्ठादिपूर्व दिवसे प्रातरुत्थाय दन्तधावनं कृत्वा प्रातस्सन्ध्यादिनित्यकर्मविधिं कृत्वा प्रतिष्ठादिने वृक्षस्य समीपे पूर्व ईशान्यभागे वा द्वादश दशचतुर्हस्तमात्रं वा वेदिकां कार - येत् । End : इन्द्रं वो विश्वतस्परि हे इन्द्र अत्रागच्छ सपरिवारेभ्यो भूतेभ्य इमं बलिं ददामि सर्वेभ्यो भूतेभ्यः बलिं भक्षय मां रक्ष दिशो रक्ष आयुःकर्ता क्षेमकर्ता शान्तिकर्ता पुष्टिकर्ता तुष्टिकर्ता अस्माकमभ्युदयं कुरु । एवमेवान्यत्र दिक्षु वनस्पते शतवल्शो विरोह || शशाङ्कतोयेशकराद्यमित्रध्रुवाम्बुपुष्ये वसुदैवतेषु । उद्यानवाप्यादितटाककूपकार्याणि सिध्यन्ति जलोद्धृतन्तत् ॥ No. 8217. आर्द्राष्टमीव्रतकल्पः. ÄRDRÄṢTAMIVRATAKALPAḤ. Pages, 4. Lines, 4 on a page. Begins on fol. 43a of the MS. described under No. 3055. Complete, as found in the Skandapurāṇa. Deals with the Vrata to be observed on the eighth lunar day in the dark fortnight of the month of Bhadrapada when the asterism Ardra is in the ascendant. The observance of this Vrata is supposed to have the power of bestowing on one wealth, fame, beauty and prosperity. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy