SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6370 A DESCRIPTIVE CATALOGUE OF इत्यर्चयन्ति ये भेदाभेदरत्नत्रयं मुदा । ते शिवाशादरा मुक्तश्रियो विन्द्य (न्द)न्तु निवृतिम् ॥ व्यवहारेण सम्यक्त्वं निश्चयेन तदात्मना । इति पूर्णाय॑म् । Colophon: इति रत्नत्रयाराधनविधि(:) मभिवन्द्यते ॥ No. 8770. वास्तुदेवतापूजा. VĀSTUDEVATĀPŰJĀ. Pages, 3. Lines, 8 on a page. Begins on fol. 2a of the MS. described under No. 8736. Gives the manner of conducting the worship of the deity presiding over the site of a Jina temple. Beginning: असुरः कल्पसुराभविक्रियो गिरिनद्यादिविहारलोलुपः । वरुणोपान्तमहीमुपाश्रितो भजतां लोहितमन्नमुत्तमम् ।। असुर। संशुद्धमार्गप्रतिरोधिवाहिनी शोषं सदा यः कुरुते प्रभावतः । शोषः सपक्षीकृतयादसांपतिः लातु प्रदातं तिलमक्षतांश्च ॥ शोष । End: ब्रह्मेन्द्रवह्रियमनैरतिवार्धिवायुयक्षेशशंकरपदेषु विशुद्धशालीन् । प्रस्तीर्य पूर्णकलशान् कुशहेमयुक्तान् विन्यस्य वस्त्ररुचिरान् महयामि वास्तून् । तद्वास्तुकुम्भसलिलेन जिनेन्द्रगेहं पुण्याहपोषणयुतं कुशपल्लवा ग्रा For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy