SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6369 ये नन्दादितिथिप्रवर्तनविधौ दक्षाश्च यज्ञादयः तानेतान् जिनयज्ञविध्नविहतौ न्यक्षणियाक्षक्षमान् (यक्षीय __यक्षश्विरान्) ॥ यक्षादितिथिदेवतानां सकलसंपत्संपादकदयामयामहायागप्रत्यूहव्यूहातिक्रमार्थमावाहनादिपुरस्सरं सपर्याक्रमं यथाक्रममुपक्रमामहे । End: आवाहनादि . . . त्। इत्थं सारससपर्य . . तम् । देव्याश्च यक्ष्ये किल । पूणोङ्गां . . . ये । Colophon: इति यक्षिदेवतार्चनम् ॥ No. 8769. रत्नत्रय RATNATRAYĀRĀDHANAVIDHIụ. Pages, 2. Lines, 5 on a page. Begins on fol. 64a of the MS. described under No. 8735. Complete. The Jainas recognize three things as precious, viz., Samyak Darsana (correct perception), Samyak Jhana (true kuowledge) and Samyak Caritra (righteous conduct); the worship of thoso three things is described here. Beginning: सूक्ताञ्जनेन व्यवहारतो वा युक्तो निजात्मापि च येन वार्धा । __ सद्दर्शनज्ञानचरित्ररूपं रत्नत्रयं तत्प्रति कल्पये ऽयम् ।। ओं ह्रीं सम्यग्दर्शनज्ञानचारित्राय अर्घ्य निर्वपामि स्वाहा । ओं ह्रीं सम्यग्दर्शनज्ञानचारित्राय एहि सं वौषट् । ओं ह्रीं सम्यग्दर्शनज्ञानचारित्राय अत्र स्वस्थाने तिष्ठ ठ । ओं ह्रीं सम्यग्दर्शनज्ञानचारित्राय अत्र मम सन्निहितो भवत वषट् । End: अर्येणार्ध्याम्बुदूर्वादिद्रव्यसर्वस्वहारिभिः । द्वेधा(सद्दशेनज्ञानचारित्राण्यचेयाम्यहम् ) ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy