SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6368 A DESCRIPTIVE CATALOGUE OF Gives the manner of conducting the worship of Yakşa and Yakṣī, the guardian deities in Jaina temples. Beginning: यस्य श्रीपादसेवां व्यधुरमरगणाः शङ्खभेरीमृगारिध्वानादण्टानिनादादहमहमिकयागत्य संभूय भक्तया। तद्देवस्योरुतीर्थव्यवहृतिसमये नन्दय . . . . . धर्मिद्रोहान् विलुम्पन् जगति नुतियुतो यक्षदेवः समेतु ॥ ओं ह्रीं क्रो प्रशस्तवर्ण । End: सन्मङ्गलैः पूर्णघटातपत्रध्वजोल्लसच्चामरदर्पणाद्यैः । धर्मप्रभावप्रवणं तुवी(धुरी)णं धर्मानुरागेण यजामि यक्षम् ॥ धूपेन निघूमकशानुसंगप्रसूतधूमेन ससौरभेण । फलेन नानारसवर्णगन्धविपाकयुक्तेन जगन्मतेन ।। संगीतभृङ्गारपुरस्सरेण सन्मङ्गलेनापि मनोहरेण । दुर्मार्गसक्ताननुशासमानां यक्ष्यामि यक्षी वृषपक्षपाताम् ।। No. 8768. यक्षिदेवतार्चनम्. ___YAKSIDEVATARCANAM. Pages, 8. Lines, 5 on a page. Begins on fol.9ja of the MS. described under No. 8747. Complete. Gives the manner of conducting the worship of the deities presiding over each lunar day for the purpose of propitiating them with a view to avoid obstacles in the regular worship of the Jinas. Beginning: अथ चतुरश्रमण्डलस्थापितातथिदेवतार्चनम् । ये सांसिद्धिकदिव्यभूषणलसद्दिव्याङ्गदीप्त्युज्ज्वलाः ये शिष्टाष्टगुणाश्च येऽपरिमिता बोधं भजन्त्यक्षयम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy