SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Beginning : THE SANSKRIT MANUSCRIPTS. शुम्भद्रम्भाफलौवैः पनसफलशतैर्मङ्गलैर्मातुलङ्गः जम्बूभिः शुम्भरम्भाफलधरनिवहैः कोमलैः कामधुग्भिः । चश्चाद्दक्षाकपित्थैः क्रमुकवरशतैर्दाडिमामप्रचक्रे ( म्रप्रभेदैः) कल्याणाङ्गीं यजामा जिनचरणसरोजातभृङ्गीफलाय ॥ फलम् । No. 8766. पार्श्वनाथमन्त्रपूजा. PĀRSVANATHAMANTRAPUJĀ. Pages, 10. Lines, 7 on a page. Begins on fol. 68a of the MS. described under No. 8738. Complete. On the manner of worshipping Parsvanatha (one of the twentyfour Tirthankaras) by invoking Him with the Mantra addressed to Him. Acharya Shri Kailassagarsuri Gyanmandir काशीनाथं विश्वसेनस्य सूनुं भोगीन्द्राङ्कं पार्श्वनाथं च याचे । पद्मानन्दस्वामिनं ब्रह्मिलायाः प ( 1 ) लाशाभं ध्वस्तघोरोपसर्गम् ॥ 6367 ओं ह्रीं श्रीं क्लीं ऐं हं परमब्रह्मन् अनन्तानन्तज्ञानशक्ते अत्परमेष्ठिन् पार्श्वतीर्थकर अत्रावतर सं वौषट् । अत्र स्वस्थाने तिष्ठ । ठ ठ अत्र मन सन्निहितो भव वषट् ओं नमोऽर्हते स्वाहा । End: No. 8767. यक्षयक्षी पूजा. YAKṢAYAKṢĪPUJĀ. इत्थं मन्त्राक्षरोत्थं वचनमनुपमं पार्श्वनाथस्य नित्यं विद्वेषोच्चाटनस्तम्भनजनव शकृत्पापरोगापनादि । प्रोत्सर्पज्जङ्गमस्थावर विषमविषध्वंसनं स्वायुरारो ग्यैश्वर्या पादि भक्तया स्मरति पठति यः स्तौति तस्येष्टसिद्ध्यै || Colophon : इति पार्श्वनाथमन्त्रस्तवनम् ॥ Pages, 3. Lines, 5 on a page. Begins on fol, 42a of the MS. described under No. 8735. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy