SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6366 www.kobatirth.org Colophone : A DESCRIPTIVE CATALOGUE OF स्वस्वातथ्यपरिच्छदान् दशदिशामन्यान् प्रधृष्यामितान् दिक्पालान् जगदेकपालकजिनान् धीशाध्वरे व्याये ॥ End: शिलां विशालां लवणेन विद्धां सूत्रेण बद्धां सगुडां सलो (ले) पाम् । भोगाघपुष्यै दुरितौघपिष्ट्यै वेद्याः पुरस्ताद्विनिवेशयामि || ओं सर्वजनानन्दकारिणे सौभाग्यवति तिष्ठ स्वाहा । स्वच्छैः फलैरेनां शिलामर्चये ॥ इति पञ्चमण्डलाराधनविधानं संपूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 8765. पद्मावतीपूजा. PADMAVATIPUJA. End : Pages, 3. Lines, 5 on a page. Begins on fol. 56 of the MS. described under No. 8735. Incomplete. The worship of Padmāvati. the body-guard of Pārśvanātha. Beginning: श्री पार्श्वनाथ जिननायकरत्नचूडापाशाङ्कुशाभय(फ)लाङ्कितदोश्चतुष्का । पद्मावती त्रिणयना त्रिप ( गुणावताया ( रा ) पद्मावती जयतु पद्मकृताधिवासा ॥ ओं ह्रीं को अरुणाङ्गसर्वलक्षणसंपन्नसायुधवाहनवधूचिह्नपरिवारा नमोऽस्तु पद्मावति देवि अत्रावतर । एहि सं वौषट् । आह्वानम् । अत्र तिष्ठ ठ स्थापनम् । अत्र मम संनिहितो भव वषट् । संनिधीकरणम् । चश्चद्गुग्गुलु [शीत शीतदीप्तविमल श्रीखण्डसांमीश्रतैः जातीकुन्दकदम्बवासितलसद्धपैर्वरैः कोमलैः । देवीं रक्तसरोजकान्तिविमलां कीर्तिप्रभाभासुरां राजीवालिविशा(लि)नीं सुभगिनीं पद्मावतीं प्रार्चयेत् ॥ धूपम् 1 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy