SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. स्याद्वादप्राज्यराज्यप्रतिभटरहिताः स्वाम्यवत्सार्वभौमाः येऽर्हन्तो ये च सिद्धा निजसुखनिय (ल) या निष्ठितार्था निरन्ताः । पञ्चचारैकताना गणवरवृषभा ये च ये पाठकेन्द्राः ये मान्याः साधुसिंहास्त दीखलपरम श्रीगुरूनर्घ (ई) यामि || अर्घ्यम् ॥ शान्ति चक्रुरनन्तसंसृतिमहादावोप्रदावानलज्वालाज'लदुरन्तदुःखविपदस्तेषां परेषामपि । ये कुर्वन्ति च सर्वलोकमहितास्तेषां गुरूणामहं पञ्चानां रचयामि पादपुरतः श्रीशान्तिधारामिमाम् ॥ Beginning: Acharya Shri Kailassagarsuri Gyanmandir कमलवकुलवा(मा)लोत्फुल्लकल्हारमल्लीकुमुद कुरवकोद्ययूथिकाकेतकीनाम् । मरुवकदमनानां मञ्जरीं प्रोत्क्षिपामो वरचरणपुरस्तात् पञ्चधा श्रीगुरूणाम् || पुष्पाञ्जलि(ः) । अथ पञ्चमण्डलस्थापित दिक्पालार्चनम् । 499-A No. 8764. पञ्चमण्डलाराधनविधानम्. PANCAMANDALĀRĀDHANAVIDHANAM. Pages, 4. Lines, 5 on a p»ge. Begins on fol. 996 of the MS. described under No. 8747. Complete. Gives the manner of conducting the worship of the guardian Jinas who are placed in five sheaths around the principal object of worship. श्रमित्सर्वजनीन जैनसवनप्रत्यूहविध्वंसनप्रोद्धताप्रतिमप्रभावाविहतप्रख्यात पूजार्चित । 6365 For Private and Personal Use Only शान्तिधारा ।
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy