SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6864 A DESCRIPTIVE CATALOGUE OF शूलं कपालं च दधत्त्रिणेत्रः सिंहाधिरूढो नवमीदिनेशः । बालार्कसङ्काशतनुप्रकाश: श्रीविश्वमाली भवतु प्रपूज्य(:) ॥ विश्वमाली। End: पिण्डाशिनी पञ्चदशीदि(ने)शः कोदण्डबाणाप्रदपाशहस्तम (१)। वेदण्डपत्रं कमनीयगात्रं शशाङ्कवर्ण महयामि यज्ञे ॥ _ पिण्डाशिनी। इत्थं योग्यमहोपचारविधिना यज्ञांशसंप्रीणित. माणित्राणितदर्हदङ्गिनखरज्योतिस्स्फुरन्मौलिकाः । . . . . गृह्णन्तु पूर्णाहुतिम् ॥ पूर्णाहुतिः । Colophon: इति पञ्चदशतिथिदेवतार्चनम् ॥ ____No. 8763. पञ्चपरमेष्ठिपजा. PA ÑCAPARAMÉSTHIPUJĀ, Pages, 4. Lines, 5 on a page. Begins on fol. la of the MS. described under No. 8735. Incomplete. How the five Brab mans generally recognised by the Jains should be worshipped is given here. Beginning: _____ओं हूं नमः सूरिभ्यः पञ्चेन्द्रियविषयरहितेभ्यः पञ्चविधाचारनिरतेभ्यः जलं निर्वपामि स्वाहा । ओं हौं नमः पाठकेभ्यः व्रतसमितिगुप्तियुक्तेभ्यः कषायाति(दि)रिपुवर्गजेतृभ्यः जलं निर्वपामि स्वाहा। ओं हः नमः साधुभ्यः मूलोत्तरगुणवित्तेभ्यः परम[द दत्तचित्तेभ्यः जलं निर्वपामि स्वाहा। गन्ध इत्यादि । ओं हीं नमः पञ्चपरमेष्ठिभ्यः हां ही हूं ह्रौं ह्रः सर्वशान्ति कुरु अर्घ्य निर्वामि स्वाहा । शान्तिधारापुष्पाञ्जली इत्यादि । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy