________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End:
द्वारत्रयं शिखरगोपुरमण्डपाद्याः (नू) सिवेत् क्रमेण वरवास्तुपदासु द्यै ( द्या) न् || अत्र विस्तरेण वास्तु होमः कर्तव्यः ||
Acharya Shri Kailassagarsuri Gyanmandir
No. 8771. वास्तुपदन्यासविधिः. VASTU PADANYASAVIDHIḤ.
Pages, 89. Lines, 5 on a page.
Begins on fol. 31a of the MS. described under No. 8747. Deals with the laying out of a temple for the Jina image. Beginning:
अथ पार्थिव वक्ष्यामि पदन्यासविधिं शृणु । अवश्यं यो विधातव्यः श्रीविमानादिसंनिधौ | सकलं पदमेकांशी द्विद्व यत्र तु पेचकम् । त्रिस्त्रयोंशाः पदे यस्मिन् तत् पदं पीठनामकम् । चत्वारोंशाश्चतुर्यस्मिन् महापीठं तदुच्यते ॥
आसनं तत्पदं यस्मिन् दशकृत्वो दशांशकाः । पदान्येव फलैर्ज्ञेयान्यासनान्तानि नामतः ॥
6371
द्विरक्षसिद्धासुरावहि द्वौ द्वौ वैनतेयामिति साष्टसंख्याः । दौवारिकानिष्टबलिप्रदानात् पूर्वादिदिग्भागगतान् धिनोमि ||
ओं ह्रां राक्षसाद्यष्टदौवारिका आगच्छत इत्यादि । दिग्विन्यस्तक्षि । ऊर्ध्वानः पार्श्व [ । शं वं हः पक्षि । अष्टाशीतिसूरा इताः । Colophon :
इति यन्त्रदेवताविसर्जनम् ॥
For Private and Personal Use Only
No. 8772. वास्तुपदन्यासविधिः.
VASTUPADANYASAVIDHIḤ.
Pages, 9. Lines, 5 on a page.
Begins on fol. 41a of the MS. described under No. 8746.