SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5944 A DESCRIPTIVE CATALOGUE OF Beginning: पिप्पलस्योपनयनं भगवान् शौनकोऽब्रवीत् । . . . . . . दम्पत्योरुक्तकाले सुलमके ॥ वृद्धि श्राद्धं पूर्वदिने कौतुकं ग्रहपूजनम् । अङ्कुरापणपूर्व तु पुण्याहं वाचयेदथ ॥ End: धनधान्यसमृद्धिः स्याद्विष्णुसायुज्यमामुयात् । . . . रेन्नित्यं कर्म पूर्वापरेऽपि च ॥ Colophon: इति शौनकीये अश्वत्थोपनयनविधिः ॥ No. 8214. अश्वत्थोपनयनविवाहविधिः. AŚVATTHOPANAYANAVIVĀHAVIDHIH. Pages, 2. Lines, 7 on a page. Begins on fol. 17a of the MS. described under No. 1202. Complete. Deals with the Vrata which consists in investing the Asvattha tree with the sacred thread and then performing its marriage, one half of the tree being considered to represent the bride and the other half the bridegroom. Beginning: ___अश्वत्थस्येशानदिग्भागे पुण्याहवाचनमभ्युदयं पञ्चामृतस्नानं तत्तन्मन्त्रैरश्वत्थपूजा, अमिप्रतिष्ठापन, वस्त्र यज्ञोपवीतमौञ्जयजिनधारणं तत्तन्म न्त्रैः कुर्यात् । अश्वत्थे वो निषदनमित्यूचा गन्धाक्षतादिभिस्तं पूजयेत् । End: एक पुम्भागमेकं स्त्रीभागमिति मनसा ध्यात्वा गन्धाक्षतपुष्पैरलत्य माङ्गल्यधारणं, ततः विवाहं स्वगृह्योक्तविधानेन, यजा इत्यनुवाकं For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy