SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6358 A DESCRIPTIVE CATALOGUE OF जिनेन्द्रयागवेलायां पूजाद्रव्यैर्जलादिकैः । ईशानदिङ्मुखे नित्यं वास्तुदेवं यजाम्यहम् ॥ End: ___ओं ह्रीं श्रीं क्रीं ऐं अहमिदं पुष्पाञ्जलिं प्रार्चनमिदं गृहीध्वम् । नमोऽहंग्यः स्वाहा । शक्रचक्रधराहीन्द्रराजिताङ्घ्रियुगाम्बुजः । पायादपायाद्भव्यौघं श्रीपतिः श्रीजिनः सदा ॥ आशीर्वादः ॥ No. 8755. जैनेन्द्रयज्ञविधिः. JAINÉNDRAYAJÑAVIDHIH. Pages, 18. Lines, 7 on a page. Begins on fol. 42a of the MS. described under No. 8738. Complete. Contains the manner of conducting the worship of Mahāvīrāoarya. Beginning श्रीमजिनेन्द्रमभिवन्द्य जगत्रयेशं स्याद्वादनायकमनन्तचतुष्टयाहम् । श्रीमूलसङ्घसुदृशां सुकृतैकहेतुः जैनेन्द्रयज्ञविधिरेष मयाभ्यधायि ॥ ओं ह्रां ही हूं ह्रौं हः असि आ उ सा । ओं नमोऽर्हते भगवते श्रीमते पवित्रतरं जलेन मम हस्तशुद्धिं करोमि स्वाहा । ओं हां जलेन मम सर्वाङ्गशुद्धिं करोमि स्वाहा । ओं हां जलेन मम पूजापात्रशुद्धिं करोमि स्वाहा । ओं हां जलेन मम पूजाद्रव्यशुद्धि करोमि स्वाहा । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy