SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra "End : आशीर्वादः || www.kobatirth.org THE SANSKRIT MANUSCRIPTS. पानीयैर्जिनराजमज्जन कृतैर्गन्धैर्जिनेन्द्रार्चितैः स्रग्भिः श्रीजिनपूजिताभिर रहत्पादाचितैरक्षतैः । हव्यैः श्रीजिनपादपीठमहितैर्दी पैस्तमश्छेदिभिः धूपैर्गुग्गुलु संभवैर्बहुफलैः क्षेत्राधिपो मान्यते || प्राप्ताभ्यङ्गविधिर्जटामकुटवान् नीलाञ्जनाभः सदा हैमं पात्रमसिं गदां च डमरुं बिभ्रच्चतुर्भिः करैः । नमो नागविभूषणस्त्रिणयनः श्रीजैनपूजार्चितः सिन्दूराङ्गितमौलिरिष्टफलदः क्षेमं क्रियात् क्षेत्रपः ॥ End: No. 8756. ज्वरशान्तियन्त्रपूजा. JVARASANTIYANTRAPUJĀ. Pages, 7. Lines, 5 on a page. Begins on fol. 456 of the MS. described under No. 8746. Complete. Acharya Shri Kailassagarsuri Gyanmandir Deals with the drawing and sanctification of a Yantra (mystic diagram) which is considered to have the power of curing one of severe fever and freeing one from danger of any kind. Beginning: ** हंसावृताभिधानं मलवरषष्ठस्वरान्वितं कूडम् । बिन्दुयुतं स्वरपरिवृतमष्टदलाम्भोजमध्यगतम् || तेजोऽ सोमसुधा हंस स्वाहेति दिग्दलस्य विलिखेत् । * श्री पार्श्वनाथस्सहितं करोति दाहज्वरे लोपितमन्त्रखण्डे | तदालिख्यापाययत्कांस्यभाजने महादाहज्वरगस्तं तत्क्षणेनोपशाम्यम् ॥ 6359 बहिरर्चयेत् समन्तात् गन्धाक्षतकुसुमचरुकाद्यैः । क्रूरारिमारिशाकि[नी]न्युरगनवग्राहपिशाचचोरभयम् । अपहरति तत्क्षणादिह तत्सलिलद्रवसमासिक्तः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy