SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * www.kobatirth.org THE SANSKRIT MANUSCRIPTS. नीराज्या (जा) म्बुरसाज्यदुग्धदधिभिस्सिक्त्वा कृतोद्वर्तनं सिक्तं कुग्भजलैश्च गन्धसलिलैः संपूज्य नुत्वा स्मरेत् ॥ 497 Acharya Shri Kailassagarsuri Gyanmandir " जिनपूजार्थ समाहूता देवास्सर्वे विहितमहामहाः स्वस्थानं गच्छत जः इति विसर्जनमन्त्रोच्चारणेन यागमण्डले पुप्पाञ्जलिं विकीर्य देवान् विसर्जयेत् । 6357 इत्यभिषेकविधानम् । * End : पूर्वस्यां दिशि ध्वजमवस्थाप्य शतं देवतामित्थं प्रतिष्ठयेत् । सर्वायक्ष अत्र तिष्ठ ठ इत्यादि. No. 8754. जैनाराधनविधिः. JAINARADHANAVIDHIH Substance, palm-leaf. Size, 13 x 14 inches. Pages, 62. Lines, 5 on a page. Character, Kanarere. Condition, good. Appear ance, old. Begins on fol. 64a. The other works herein are Santi hömōtsavavidhi ia, Grahastotra 40a, Mangalastotra 426, Sthanasaptakanirūpana 456, Vivāhaprayāga 47a, Tirthakarapūjāvidhana 946. Complete. The manner of worshipping the image of Jina is given here. Beginning : For Private and Personal Use Only रागादिदोषरहितं सुरराजवन्धं नत्वा जिनेशमखिलानलयोगिसेव्यम् । पुष्पाञ्जलि जिनमुखे वयमुत्क्षिपामः श्रीमूलसङ्घवरभव्यजनप्रशान्त्यै || ओं परमब्रह्मणे नमो नमः । स्वस्ति, जीव, नन्द, वर्धस्व, विजयस्व, अनुशाधि पुनीख (हि), पुण्याहं माङ्गल्यं पुष्पाञ्जलिं स्वाहा । A
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy