SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6356 A DESCRIPTIVE CATALOGUE OF End: ओं ह्रीं श्रीं क्षीं भूः स्वाहा । होमप्रस्तावनपुष्पाञ्जलिः । भेरीगम्भीरनादप्रावततकहलाशङ्खढक्कामृदङ्गप्रध्मातध्वानघण्टाझणझणरवसज्जझरादीप्रघोषैः । रङ्गद्गङ्गातरङ्गोद्भवतुमुलरवाशक्ति नि)ते. क्षुभ्यदब्धि. ध्वानानेकैः प्रगर्जद्धनरवसदृशैः श्रीजिनाङ्ग्री यजामः ।। ओं ह्रीं वाद्यमुद्घोषयामि स्वाहा । पुष्पाक्षतविक्षेपणाद्वादकेन बहिर्वाद्यमुद्धोषणम् । औदासीन्यसुशक्तिसंयतमतिक्रोधाधिभावोल्लस जीवव्रातविकारदोषहननं कर्मक्षयोत्पादकम् । देवेन्द्रादिनमस्क्रियासमुचितं संसारदुःखापहं साक्षान्मोक्षसुखप्रदं प्रविमलं चारित्रमर्चामहे ॥ अर्हत्सिद्धाः सूरयः पाठकेन्द्राः सर्वेऽप्येते साधवः साधुवन्द्याः । सम्यग्दृष्टिज्ञानचारित्रयुक्ताः श्रेयः कुर्वन्त्वर्घिताः सजनानाम् ॥ पूर्णाय॑म् ।। ___No. 8753. जैनाभिषेकादिविधानम्. JAINĀBHIŞEKĀDIVIDHANAM. Pages, 11. Lines, 7 on a page. Racing on fol. 170 of the MS. described under No.8740. Incomplete. Gives the manner of conducting the ceremonial bath of the images of Jina. Beginning: अथातोऽभिषेकादिविधा(ना)न्यनुसूत्रयिष्यामः ----- तद्यथा आश्रित्य सपनं विशोध्य तदिलां पीठ्यां चतु-काययुककोणायां सकुशश्रियां जिनपति न्यस्यान्तमाप्येष्टदिक । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy