SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6355 End: साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । आशाः सर्वाः परित्यज्य समाधिमहमाश्रये ।। सिद्धं संपूर्णभव्यार्थ सिद्धिः कारणमुत्तमम् । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादकम् ।। नरेन्द्रमकुटाश्लिष्टपादपद्मांशुकेसरम् । प्रणमामि महावीरं लोकत्रितयमङ्गलम् ।। आश्रित्य स्नपनं विशोध्य तदिलां पीठं(ट्यां) चतुःकुम्भयुक्कोणायां मकुशश्रियां जिनपतिं न्यस्यान्तमापो (प्ये)ष्टदिक् ! नीराजाम्ब(म्बु)रसाज्यदुग्धदधिभिः सिक्त्वा क्रतू (कृतोद्वर्तनं सिक्तं कुम्भजलैश्च गन्धसलिलैः संपूज्य नुत्वा स्मरेत् ॥ शीताम्भोभिः सुगन्धैः प्रविश दशदकैः हारिपुष्पैर्वरान्नैः सद्दीपैथारुधूपैर्मधुरतरफलैश्वार्च ,मो जिनेन्द्रम् । कुर्मः पुष्पाञ्जलिं तं प्रतिभमर(टपट हाथैस्ततः पूजयामः पाथोभिः पातयामम्तदनु त्रिजगतां शान्तये शान्तिधाराम् ।। No. 8752. जैनहोमोत्सवपूजा. JAINAHÓMOTSAVAPŪJĀ. Pages, 88. Lines, 5 on a page. Begins on fol. 22a of the MS. described under No. 8735. Complete. Gives the manner of conducting the worship subsidiary to the Jaina ritual called Hômõtsava. Beginning: श्रीशान्तिनाथममरासुरमर्त्यनाथ भास्वकिरीटमणिदीधितिधौतपाद। । त्रैलोक्यशानिनकरण वणं प्रणम्य होमोत्सवाय कुसुमाञ्जलिमुत्क्षिपामि ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy