SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6854 A DESCRIPTIVE CATALOGUE OF श्रीमन्नन्दनचन्दनद्रुमभवश्रीस्वण्डसारोद्भवैः सद्यः पीडितजात्यकुङ्कमरसैः कर्पूरसंमिश्रितैः । वाग्देवीमभितोष्टुमाद्भिरखिलमत्तालिझंकारितै र्याव(य)ज्मि श्रुपदेवतामभिमतैर्गन्धैर्मनोनन्दनैः ॥ श्रीमद्धिः कलधौतपात्रविहितैः पीयूषपिण्डोपमैः पुण्यानामिव राशिभिश्चरुवरैरा मोदवद्धिर्भृशम् । प्राज्यक्षरिघृतप्रभूतदधिभिः संमिश्रितैः पावनैः वाग्देवीं तु सुरासुरैरपवितां जनेश्वरी प्रार्चये ।। जिनेन्द्रवक्त्त्रप्रातनिर्गतं वचो यतीन्द्रभूतिप्रमुग्वैर्गणाधिपः । श्रुतं धृतं तैश्च पुनः प्रकाशितं द्विषट्प्रकारं प्रणमाम्यहं श्रुतम् ।। गमणं समाहि मरणं जिणगुणसंपत्तिहोमज्झं ।। End: ___No. 8751. जैनसामयिकव्रतम्. JAINASĀMAYIKAVRATAM. Pages, 4. Lines, 7 on a page. Begins on fol. 10b of the MS. described under No. 8734. Complete. This Vrata consists in taking up a vow to regard all beings equalls: and the manner of conducting the Pūjā in relation to it is also given. Beginning: भगवन् नमोऽस्तु ते । एषोऽहं देववन्दनां कुर्याम् । अथ सामयिकस्वीकारः ॥ नमोऽस्तु धूतपापेभ्यः सिद्धेभ्योऽपि पदे पदे । सामायिकं प्रपद्येऽहं भवभ्रमणसूदनम् ।। समता सर्वभूतेषु संयमः शुभभावनः । आर्तरौद्रपरित्यागः तद्धीः सामायिकवतम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy