SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6353 Beginning: . आचम्यार्हन्तमादावहमपि विहितस्नानशुद्धिः पवित्रः तोयैः सन्मन्त्रयन्त्रैर्जिनपतिसवनाम्भोभिरप्यात्तशुद्धिः । आचम्याय॑ च कृत्वा शुचिधवलदुकूलान्तरीयोत्तरीयः श्रीचैत्यावासमानौम्यवनतिविधिना त्रिः परीत्य क्रमेण ।। द्वारं चोदाट्य वक्ताम्बरमपि विधिनिर्यापथाख्यां च शुद्धि कृत्वाहं सिद्धभक्तिं बुधनुतसकलीसत्कियां चादरेण । श्रीजनेन्द्रार्चनार्थ क्षितिमपि यजनद्रव्यपात्रात्मशुद्धिं कृत्वा भक्तया त्रिशुध्या महमहमधुना प्रारमेयं जिनस्य ।। End: पुण्याहं घोषयित्वा तदनु जिनपतेः पादपद्मार्चितां श्रीशेषां सूचार्य मूर्ना जिनपतिनिलयं त्रिः परीत्य त्रिशुद्ध्या । आनम्येशं विसृज्यामरगणमपि यः पूज्यते पज्यपादः प्राप्नोत्सेवासु सौख्यं भु। दिवि विबुधा देवनं दीवित श्रीः ।। Colophon: इति श्रीपज्यपादविरचितः जनमहाभिषेकः समाप्तः ॥ No. 8750. जैनवाग्देवतापजा. TAINAVÅGDEVATAPŪJĀ Pages, 5. Lines, 7 on a page. Begins on foi. 325 of the MS. described under No. 87:34. Complete. Describes the manner of conducting the worship of the y ddess, presiding over the Jaina learning. Beginning: श्रीमत्पुण्यधुनीप्रवाधवलां स्थूलोच्चलच्छीकरै रालीनालिकुलानि कल्मषधियवोत्सारयन्तीं मुहुः । नीलाम्भोरुहवासितोदरलसद्धृङ्गारवालंकृतां वार्धारां श्रुतदेवताचनविधौ संपादयाम्यादरात् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy