SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6352. A DESCRIPTIVE CATALOGUE OF Deals with the manner of conducting the worship of Jinas with the aid of Mantras and Yantras (mystic diagrams). Beginning: निष्ठाप्पैवं जिनानां सवनविधिमनुप्राच्यभूभागमन्यं पूर्वोक्तैर्यन्त्रमन्त्रैरिह भुवि विधिनाराधनापीठयन्त्रम् । कृत्वा सच्चन्दनाद्यैर्वसुदलकमलं कर्णिकायां जिनेन्द्रान् प्राच्या संस्थाप्य सिद्धानितरदितिगुरून्मन्त्ररूगन् विधाय ॥ जैन धर्मागमा_निलयमपि विदिश्यत्र मध्ये लिखित्वा बाह्ये कृत्वाथ चूर्णैः प्रविशदशदकैः पञ्चकन्मण्डलानाम् । तत्र स्थाप्यास्तिथीशा ग्रहसुरपतयो यक्षयक्षीः क्रमेण द्वारेशा लोकपाला विधिवदिह महं यन्त्रतो व्याहियन्ते ।। End: स्फुरिततरतनुश्रीः हीलसद्धृत्युपेता धुतिमतिविजयाः सत्कीर्तिलक्ष्मीश्च पश्चात् । विधृतविविध भूषाविद्रुमद्योतदेहाः जिनपतिसवनेऽस्मिन् व्याह्वये दिक्पुरन्ध्रीः ।। ओं ह्रीं को वाराहे श्रीहींधतिद्युतिमतिकीर्तिबुद्धिलक्ष्म्य आगच्छत । यस्यार्थ क्रियते पूजा तस्य शान्तिर्भवेत्सदा । Colophon: कलशाभिषेकनपनयन्त्रपूजा समाप्ता ।। ___No. 8749. जैनमहाभिषेकपूजा. JAINA MAHABHISEKAPUJA. Pages, 17. Lines, 5 on a page. Begins on fol. 44a of the MS. described under No. 8735, Complete. Gives the manner of conducting the ceremonial bathing of the image of Jina : by Pūjyapada For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy