SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org जिनकल्याणस्थापनम् . तिलकादानविधानम्. अष्टचत्वारिंशत्संस्कारमा लारोपणम्. THE SANSKRIT MANUSCRIPTS. End: मन्त्रन्यासविधानम्. स्वस्त्ययनदानम्. समवसरणस्थापनम्. Acharya Shri Kailassagarsuri Gyanmandir अथो विविक्तदेशस्थः प्रतिष्ठाचार्यकुञ्जरः । प्रतिष्ठाविधये कुर्यात्परिकर्मेदमादृतः ॥ प्रागेका शुभसचा प्रातिहार्यादिशालिनीम् । परोधाय सुरम्याची प्रतिष्ठेयं (यां) निरूपयेत् ॥ P रनवृष्टिस्थापनम् सार्वर्तुकानि वरवस्त्रफलप्रसूनशय्याशनासनविलेपनमङ्गलानि । तत्तत्क्रियोपकरणानि तदीप्सितानि तीर्थेश मातुरुपदीकुरुताज्जिनेशः। 6343 अप्यङ्गुष्ठामेतामनेन विधिना जैनीं प्रतिष्ठाप्य ये शास्त्रातां प्रतिमां भजन्ति विधिवन्नित्याभिषेकादिभिः । तेऽर्हद्भक्तिदृढानुराञ्जतधियो भुक्ता शिवाशादरश्रावण्योऽभ्युदयावलीरनुभवन्त्यात्यन्तिकीं निर्वृतिम् ॥ No. 8740. जिनयज्ञकल्पः. JINAYAJÑAKALPAH. Colophon : इत्याशाधरविरचिते प्रतिष्ठासारोद्धारे जिनयज्ञकल्पनाम्नि जनप्रतिष्टाविधानी यो नाम चतुर्थोऽध्यायः ॥ For Private and Personal Use Only Pages, 24. Lines, 8 on a page. Begins on fol. 25a of the MS. described under No. 8736 Incomplete. Deals with the manner of conducting the worship of Jinas. 496-A
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy