SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6344 Beginning : www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF जिनान् नमस्कृत्य जिनप्रतिष्ठा शास्त्रोपदेशव्यवहारदृष्टया । श्रीमूलसचे विधिवत्र (प्र) बुद्धान् भव्यान् प्रवक्ष्ये जिनयज्ञकल्पम् ॥ 浴 जिनानां यजनं यज्ञस्तस्य कल्पः क्रियाक्रमः । तद्वाचकत्वाच्च जिनयज्ञकल्पो ऽयमच्यते ॥ अथातस्तीर्थोदकाधानविधानमनुवर्णयिष्यामः --- दत्वा पद्माकरायायै वास्तुदेवाय चावनिन् । संमार्ण्य वायुभित्रैः प्रोक्ष्य पूताग्निनोरगान् ॥ Beginning : End : द्रां ह्रीं हं सः स्वाहा | आचमनम् । ओं भूः भुवः सुवः असि आदेसान् । प्राणायामं करोमि स्वाहा । त्रिरुच्चार्य प्राणाना ( यम्य ) । No. 8741. जिनयन्त्रार्चनक्रमः. JINAYANTRARCANAKRAMAḤ Pages, 2. Lines, 8 on a page. Begins on fol. 45a of the MS. described under No 8736. Incomplete. The manner of conducting the worship of the mystic diagram is given here. This is considered to have the power of ensuring, by means of the Mantras repeated by: the worshipper, the accomplishment of his desired objects. स्वयंभुवं महादेवं ब्रह्माणं पुरुषोत्तमम् । जिनेन्द्रचन्द्रमानम्य वक्ष्ये यन्त्रार्चनक्रमम् || सिषाधयिषुणा विद्यामविघ्नेनेष्टसिद्धये । स्वाहेति स्नानमन्त्रोऽयं मन्त्रविद्भिः प्रकीर्तितः । एवं स्नानपवित्राङ्गो धौत वस्त्रपरिग्रहः । स्थित्वा संमार्जितैकान्तप्रदेशे देशसंयमी || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy