SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6842 4 DESCRIPTIVE CATALOGUE OF श्रीहस्तिनागनगराधिपविश्वसेनप्रेमाकुलैराखनिचारुरत्नः । एणाङ्कचक्रेश्वरतीर्थनाथः त्वां पूजयामो वरशान्तिनाथः ।। ओं ह्रीं शान्तिजिनदेव अत्रावतर स्वाहा । श्रीमत्कुण्डपुराधिनाथविलसत्सिद्धार्थभूवल्लभः प्रेमार्दा प्रियकारिणी प्रियसुतः संप्रार्यते सन्मतिः । पञ्चास्योन्नतकेतनः कनकरुग्मातङ्गसिद्धायिनी माणिक्याभरणाभिरञ्जितपदप्रोत्फुल्लपङ्केरुहः ।। ओं ह्रीं वर्धमानजिनदेव अत्रावतर स्वाहा ।। End: जयरामारमणस्य सुग्रीवस्य च सूनुकम् । पुष्पदन्तं यजे यज्ञे पुष्पदन्तसमप्रभम् ॥ ओं ही पुष्पदन्तजिनदेव । दिकालाधनभिज्ञानः चिरं कुर्वन् जपं स्वयम् । षट्कर्मणां न चाप्नोति मन्त्रसिाई कदाचन । No 8739. जिनयज्ञकल्पः. JINA YJNAKALPAH. Snbstance, palm-leaf. Size, 174 x 13 inches. Pages, 33. Lines, 7 on a page. Character, Kanarase. Condition, slightly injured. Appearance, old. Begins on fol.16. The other works herein are Pancudasatithidēvatārcana la, Jainābhişēkädividhana. Similar to the above. This work is said to have been composed by Asādhara. The subjects treated of herein areरत्नघृष्टिस्थापनम्. परिचर्यास्थापनम्. पीठपूजा. निष्क्रमणकल्याणस्थापनम्. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy