SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6317 कृष्णस्य वामभागे आचार्यपञ्चकम् . . . , . . चार्याय नमः, तत्पुरस्तात्पद्मपादाचार्येभ्यो नमः । End: धर्मसङ्करसङ्कीर्णग्रामे सोपप्लवे यतिः । मुहूर्तमपि नासीत यत्र धर्मपराङ्मुखाः ।। त्रिकालमेककालं वा पूजयेत्पुरुषोत्तमम् । तेषु मासेषु केशादीन्. No. 8706. व्यासपूजाविधानम् , प्रयोगसहितम्. VYASAPŮJĀVIDHĀNAM WITH PRAYOGA. Pages, 4. Lines, 8 on a page. Begins on fol. 16ta of the MS. described under No. 7758. Complete. Similar to the above. Beginning: व्यासपूजां प्रवक्ष्यामि सम्यक् संवित्तिशुद्धये । कृत्वानुष्ठानमाषाढ्यां पूजाङ्गं संविधापयेत् ॥ प्राणायामत्रयं कृत्वा षडङ्गन्यासपूर्वकम् ।। व्यासपूजां करिष्येऽहमित्युक्त्वा सलिलं स्पृशेत् ॥ सशिष्यं शङ्कराचार्य वामभागे तु विन्यसेत् ॥ पद्मपादः सुरेशानः त्रोटकाचार्य एव च । हस्तामलकसंज्ञश्च शिष्या भाष्यकृतः स्मृताः ।। End: प्रणवानां सहस्रन्तु जपेच्छ्रवणतत्परः । योगाभ्यासी तथा सम्यक् समाधिस्यतंनहि ॥(१) Colophon: इति व्यासपूजाविधानं समाप्तम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy