SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6316 A DESCRIPTIVE CATALOGUE OF No. 8704. व्यासपूजाविधिः. VYASAPÚJĀVID}{IFI. Pages, 4. Lines, 8 on a page. Begins on fol. 91a of the MS. described under No. 2902. Incomplete. Similar to the above. Beginning: आषाढ्यां पौर्णमास्यां क्षौरस्नानानन्तरं पादौ प्रक्षाल्याचम्य गुरोरनुज्ञां लब्ध्वा गन्धपुष्पादिधूपा(पूजा)ङ्ग संनिधाय प्राणायामत्रयं कृत्वा प्रणवषडङ्गन्यासपूर्वकं व्यासपूजां करिष्य इति संकल्प्य सलिलं स्पृशेत् । End : अण्डजै रुधिरजै(अ)व प्राणिभिर्व्याप्यते मही । सूक्ष्मैः स्थूलैस्तथाव्यक्तैर्नानारूपैस्समन्ततः ।। एतेषां रक्षणार्थाय आषाढादीन् . . . . । पादं निक्षिप्य दक्षिणद्वारां कृत्वा दक्षिणतो व्रजेत् । ततो जलाशयं गत्वा स्वानसन्ध्यावन्दनं कुर्यात् ॥ ___No. 8705. व्यासपूजाविधिः. VYĀSAPŪJĀVIDHIHI. Pages, 6. Lines, 6 on a page. Begins on fol. 3a of the MS. described under No. 322. Incomplete. Similar to the above. Beginning: आषाढ्यां पौर्णमास्यां क्षौरस्नानानन्तरं पादौ प्रक्षाल्याचम्य गुरोर. नुज्ञां लब्ध्वा गन्धाक्षतादिपूजाङ्गं निधाय प्राणायामं कृत्वा प्रणवषडङ्गन्यासपूर्वकं पूजां करिष्ये--- इति सङ्कल्प्य सलिलं स्पृशेत् पीठपूजां कुर्यात् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy