SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. 6315 This gives the manner in which the ascetics of the Advaita school conduct the worship of Vyasa on the full moon day of the Aṣadha month on which they resolve not to move about from their place of residence for four months with a view to avoid harm to insects which swarm the roads during the rainy season. End: Beginning: आषाढ्यां पौर्णमास्यां प्रातर्नित्य कृत्यं निर्वर्त्य क्षौरस्नानानन्तरं मठं प्रविश्य पादौ प्रक्षाल्याचम्य गन्धाक्षतादिपूजाङ्गं सन्निधाप्य ततः कलशाराधनं कुर्यात् । दशकलात्मने वह्निमण्डलाय नम इत्यादौ, द्वादशकलात्मने सूर्यमण्डलाय नम इति मुखं, षोडशकलात्मने चन्द्रमण्डलाय नम इति जले, आकाशादङ्कुशमुद्रया तीर्था न्याकृष्य । Acharya Shri Kailassagarsuri Gyanmandir ततो देवगणपत्योर्मध्ये श्रीशङ्कराचार्याणाम् । प्रायेण प्रावृषि प्राणिसङ्कलं वत् दृश्यते । अतस्तेषामहिंसार्थ पक्षा वै श्रुतिचोदनात् ॥ स्थास्याम चतुरो मासान् तत्रैवासति बान्धवे । उक्तवन्तमिति ब्रूयुः पार्श्वस्था द्विजोत्तमाः || निवसन्तु सुखेनात्र गमिष्यामः कृतार्थवान् (र्थिनः) । यथाशक्ति च शुश्रूषां करिष्यामो वयं मुदा ॥ व्यासपूजाविधिस्समासः ॥ अनन्तरं सहस्रं वा द्विशतं वा शतं वा ब्राह्मणान् भोजयेदित्याह भगवान् व्यासादयः ॥ Colophon : For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy