SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6814 A DESCRIPTIVE CATALOGUE OF वेदाशास्थितकोष्ठकानि मतिमान् सन्त्यज्य शिष्टेषु तत् कोष्ठेष्वल्पसरोरुहाणि विलिखेत् स्याद्भद्र(क)मण्डलम् ॥ No. 8702. वीरशैवसम्प्रदायश्लोकाः. VİRAŠAIVASAMPRADĀYAŚLOKĀ”. Payes, 3. Lines, 6 on a page. Begins on fol. 16 of the MS. described under No. 217, wherein this has been omitted to be mentioned. Incomplete. Contains some stanzas derling with the manner of couducting the worship of Siva according to the Virasaiva tenets. Beginning : प्राणलिङ्गं परित्यज्य अन्यलिङ्गं विशेषतः । श्वानयोनिशतं गत्वा चण्डालगृहमाचरेत् ॥ मला विमोचनन(कृ)त्त्वेतत् जलस्नानं षडानन । भस्मस्नानं तु संसारदुःखविध्वंसकारणम् ॥ हृत्पद्मं शित(ब)धर्मकन्दसहितं सुज्ञाननाळं तथा नित्यैश्वर्यदलाष्टकं शशिनिभं वैराग्यसत्कर्णिकम् । श्रीरुद्रेश्वरकेसरान्वितमिदं सञ्चिन्त्य तन्मध्यमे सूर्येन्दूज्वलवह्निमण्डलगतं ध्यायोच्चिरं चिन्मयम् ॥ End: पार्थिवे च स्वयम्भूते स्फटिके रसनिर्मिते ।। बाणलिङ्गे तथैवार्षे न चण्डोऽधिकृतो भवेत् । तत्र क्रतुशतं पुण्यं शम्भोनैवेद्यभक्षणात् ।। No. 8703. व्यासपूजाविधिः. VYĀSAPŪJĀVIDHIW. Pages, 6. Lines, 7 on a page. Begins on fol. 143a of the MS. described under No. 2763. Complete. . For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy