SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6313 End: तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव उमापते तेऽङ्गियुगं स्मरामि ॥ No. 8701. वीरशैवलिङ्गार्चनक्रमः. VİRAŠAIVALINGÁRCANAKRAMAĦ. Substance, palm-leaf. Size, 15 x 17 inches. Pages, 9. Lines, 5 on a paye. Character, Telugu. Condition, good. Appearance, old. Begins ou fol ta. The other works herein are Gurustõtra la, Trimurtijatinirnaya 80, Sivakavaca 9a. Complete. Describes the manuer of conducting the worship of Śivalinga as given in the Viràgama. Beginning : अथातस्सम्प्रवक्ष्यामि शृणुध्वं श्रध(ड)या सह । शिवलिङ्गार्चनं वीरशैवोदितविधिक्रमम् ॥ वीरागमादितन्त्रेषु प्रोक्तं श्रीशम्भुना पुरा । कुमारस्योपदेशार्थ स एवात्रोच्च(च्य)ते मया ॥ जलस्नानाद्विशेषेण भस्मस्नानमनुत्तमम् । भक्तस्थले सदाचारः नियमस्थो जितेन्द्रियः ।। End: पुप्पाञ्जलिं गृहीत्वा तु मूलमन्त्रेण निक्षिपेत् । नीराजनमसंख्यातं सन्दध्यादिष्टमन्ततः ॥ Colophon: इति श्रीवीरागमे क्रियापादे शिवपूजाविधानो नाम पञ्चविंशति षटस्थलः ॥ क्षेत्रे सप्तपदे कृते नवपदे मध्ये लिखेत्कर्णिकां किञ्जरुकान्वितषोडशारसहिते पघ्नं तदभ्यग्रके । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy