SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6318 A DESCRIPTIVE CATALOGUE OF व्यासपूजाप्रयोगः --- व्यासपू . . येत् । प्राणा . . शेत् । जालारभ्य , . पीठमर्चयत् । आधारशक्त्यै नमः, कूर्माय नमः . . . दुर्गायै क्षेत्र पालाय || सर्वानेतान् समावाह्य तत्तन्नाम्नार्चयक्रमात् । पञ्चदश्यां दन्तकाष्ठगोपीचन्दनधारकान् ।। इति व्यासपूजाप्रयोगः ॥ No. 8707. शिवपूजाविधिः. SIVAPUJA VIDHIH. Pages, 14. Lines, 5 on a page. Begins on fol. 77a of the MS. described under No. 5660. Complete. Gives the manner of conducting the worship of Siva. Beginning: आगमार्थ तु देवानां गमनार्थ (च)राक्षसम्(रक्षसाम्) । कुरु घण्टारवं शान्तं देवताह्वानलाञ्छनम् ॥ अरुणोदयतपनोदयप्रातमध्याह्नसायकालार्धरात्रषट्कालशिवपूजया पो. डशोपचारपूजां करिष्ये, तदङ्गकलशाराधनं करिष्ये कलशस्य मुखे रुद्रः कण्ठे विष्णुस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाश्श्रिताः ।। End: चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । . . . . तस्मै श्रीगुरवे नमः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy