SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6306 End: End : www.kobatirth.org A DESCRIPTIVE CATALOGUE OF अन्नं चतुर्विधं ज्ञेयं रसैष्षस्सिमन्वितम् । मया निवेदितं तुभ्यं गृहाण पुरुषोत्तम || समस्तसम्पत्समवाप्तिहेतवः पुनन्तु मां ब्राह्मणपादपांसवः ॥ - रक्षतु मां ब्राह्मणपादपांसवः ॥ आपद्धनध्वान्तसहस्रभानवो . विप्रौघदर्शनात्सद्यः विप्रश्रीपादपङ्कजम् ॥ • नमस्कारः . ❤ Acharya Shri Kailassagarsuri Gyanmandir No. 8691. विघ्नेश्वर पूजाविधानम्. VIGHNESVARAPUJÄVIDHANAM. Pages, 72. Lines, 17 on a page. Begins on fol. 179a of the MS. described under No. 5568 Complete. Deals with the mode of worship of Vighnesvara. Contains Vighnesvarasahasranamavali also. Beginning : ध्यायेद्गजाननं देवं तप्तकाञ्चनसन्निभम् । चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥ दन्ता क्षमालापरशुं पूर्णमोदकधारिणम् । एकदन्तं शूर्पकर्णे त्रिणेत्रं च जटाधरम् ॥ पाशाङ्कुशधरं देवं ध्यायेत्सिद्धिविनायकम् || सिद्धिविनायकाय नमः - ध्यानम् । गणाधिप नमस्तुभ्यं सततं मोदकप्रिय । अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy