SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6305 Deals with the manner of conducting the worship of the subsidiary deities of Rāma. Beginning: अथावरणपूजापूजानुज्ञां ततो लब्ध्वा तस्मिन्नङ्गान्यथायजेत् । ततः षट्कोणे ओं रां हृदयाय नमः हरिद्वर्णायै वरदाभयधारिण्यै नमः इत्याग्नेयकोणे, ओं ली शिरसे स्वाहा इन्दुवर्णायै वरदाभयधारिण्यै नमः इतीशानकोणे । End : लवङ्गजाजितक्कोलचूर्णक्रमुकखादिरम् । कर्पूरतुलसीपत्रं ताम्बूलं चार्पयाम्यहम् ।। ताम्बूलनरािजनमन्त्रपुप्पम् ॥ No. 8690. लक्ष्मीनृसिंहपूजाविधानम्. LAKSMINKSIMHAPŮJAVIDHANAM. Pages, 5. Lines, 5 on a page. - Begins on fol. 195a of the MS. described under No. 5661. Complete. Deals with the worship of Narasimha as associated with Lakşmi Beginning : एवङ्गुणविशेषणविशिष्टायां पुण्यतिथौ श्रीलक्ष्मीनृसिंहमुद्दिश्य श्रीलक्ष्मीनृसिंहप्रीत्यर्थ लक्ष्मीनृसिंहपूजां करिष्ये - कलशार्चनम् कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्स्मृताः ।। कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy