SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6307 वायनदानम्-- गणेशः प्रतिगृह्णातु गणेशो वै ददाति च । गणेशस्तारको भा(हा)भ्यां गणेशाय नमो नमः ।। इति प्रतिग्रहणम् ॥ Colophon: विघ्नेश्वरपूजाविधानं सम्पूर्णम् ॥ No. 8692. विघ्नेश्वरपूजाविधिः. VIGHNĚŚVARAPÜJĀVIDHCH Pages, 55. Lines, 22 on a page. Begins on fol. 222a of the MS. described under No. 3027. Complete. Deals with the mode of worship of the inage of Vighněśvara. Beginning: अथ देशिकः स्नानादि रुत्वा पादौ प्रक्षाल्याचम्य मण्टपं प्रविश्य मण्टपयज मानार्थ सङ्कल्प्य विघ्नेश्वरपूजापुरस्सरं पुण्याहं वाचयित्वा इन्द्रपावकयोर्मध्ये नित्यवत् शिवसूर्य सम्पूज्य ओं ह्रः अस्त्राय फट् इति हस्ततलपृष्ठे संशोध्य । End: अर्चयेद्गन्धपुष्पाद्यैराराध्यं नालिकेरकम् ॥ कर्मस्वेषु गणाधीशं पूजयेद् देशिकोत्तमः ॥ आवाहोद्वासनं नास्ति व्यापकस्य शिवस्य च । स्मरान्त देवमावाह्य विस्मरन्ति विसर्जनम् ॥ Colophon: विघ्नेश्वरमण्टपपूजाविधिस्समाप्ता(प्तः) ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy