SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6298 ताम्बूलादिस्तवान्तानित उपरि तवाकल्प्य सर्वोपचारान् पश्चाच्छीघ्रं समाप्य द्रहिणमुखपरीवारदेवार्चनश्च । तत्तन्नाम्नाथ वा श्रुत्यभिहितमनुभिः षड्रेिवोपचारैः हे कण्ठेकाल कालान्तक विविधमथ त्वामुपश्लोकयिष्ये ॥ इति प्रातःकालपूजापद्धतिः षोडशी ॥ पूर्व पूजाप्रशंसा षडधिकदशभिः स्रग्धरावृत्तवृत्तैः पद्यैर्माध्याह्निकी सा दशकृतशिखया त्रिंशता त्र्यम्बकस्य । सायाह्ने द्वाशतेन त्वथ रथविहृति शिकी चार्चनैकत्रिंशत्सङ्ख्यैः प्रगेऽर्चा व्यरचि च सचतुर्विंशतित्वैः क्रमेण ॥ लिङ्गाभट्टस्त्रिलिङ्गाभिधजनपदभागिन्द्रकण्ठ्याख्यवंशक्षीराम्भोधिद्विजेन्द्रोऽजनयदिह बुधं बढ़चः काश्यपीयः । तस्मान्नारायणाख्यादुदयमुपगतः कोण्डयो योऽश्चमायां जीयात्तत्सङ्गहीता स्वहृदयानहिता शम्भुपूजा जगत्याम् ।। Colophon: ____ इति माहेशमानसमहोत्सवे पूजाखण्डं परिपूर्णम् ॥ End: तत्त्वेनैकत्वतुल्ये नरदनुजसुराः. . . . पाः स्वामिन् तस्यावतारा विधिहरिगिरिजास्त्वासते पारमात्म्ये। एवं सत्यप्यमीषु त्रिषु यदधिकतैवोत्तर . . . स्य ज्ञेयात्तद्ब्रह्मविष्णोर्न हि शिवसमतान्य . . . हत्वात् ॥ Colophon: इति क्षुद्रोपद्रवविद्रावणपद्धतिरियं षोडशी ॥ माहेशमानसमहोत्सवनामकोऽयं ग्रन्थो न्यवन्धि विधुशेखरसेवकेन । नारायणाय्यतनयेन मयेन्द्रकण्ठीकोण्डाभिधेन विबुधश्रुतिकुण्डलेन ॥ 493 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy