SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6294 A DESCRIPTIVE CATALOGUE OF लिङ्गाभट्टस्त्रिलिङ्गाभिधजनपदभागिन्द्रकण्ठ्याख्यवंशक्षीराम्भोधिद्विजेन्द्रोऽजनयदिह बुधं बहचः काश्यपीयः । तस्मान्नारायणाख्यादुदयमुपगतः कोण्डयो योऽञ्चमायां जीयात्तत्सङ्ग्रहीता स्वहृदयविहिता शम्भुपूजा जगत्याम् ॥ तत्पुत्रेणैव लिखिता लिङ्गंभट्टेन सूरिणा । तादृशेन महेशस्य पूजा मानसिकी शुभा ॥ No. 8676. मार्कण्डेयादपूजा. MĀRKANDEYĀDIPŪJĀ Pages, 5. Linos, 14 on a page. Begins on fol. 2006 of the MS. described under No. 1197. omplete. Deals with the worship of Mārkandėya and other Rşis as a subsidiary ritual to Vịşõtsarjana. Beginning: आयुः प्रवर्धयेत्पश्चादाचार्येण प्रकल्पयेत् । आचार्यस्तु ततो मन्त्री आग्नेयादिषु तण्डुले ॥ मार्कण्डेयमुखानादौ पूजयेत्तु विशेषतः । आयुः प्रवर्धयेत्पश्चात्सम्यक् पूजाः] पर्यन्तदेवताः । अथ मार्कण्डेयध्यानम् आयुःप्रद महाभाग सोमवंशप्रवर्धन । तपोधन मुनिश्रेष्ठ सर्वारोग्यप्रदो भव ।। आयुर्देहि श्रियं देहि यशो देहि द्विषो जहि । पुत्रपौत्रांश्च मे देहि मार्कण्डेय नमाम्यहम् ॥ End: अथादित्यस्याष्टपुरुषस्यानुवाकम्, आरोगस्यानुवाकम, अथ वायोरेकादशपुरुषस्य, अथाग्नेरष्टपुरुषस्य जपित्वा वृषभं विसृजेदित्याह भगवान् बोधायनः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy