SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6292 A DESCRIPTIVE CATALOGUE OF ५. श्रोत्रामृतस्तोत्र पद्धतिः. । १२. शिवसंवादपद्धतिः. ६. सङ्गीतपद्धतिः. १३. रात्रिपूजागीतधूपावसरप७. परिचारदेवतापद्धतिः. इतिः. ८. वारवधूपारवारपद्धतिः. १४. रात्रिपूजोपहारानन्तरना९. सेनापद्धतिः. ट्यवर्णनपद्धतिः. १०. वृषवाहनस्तोत्रपद्धतिः. १५. निद्राप्रबोधपद्धतिः. ११. सन्ध्याप्रदीपादिपद्धतिः । १६. प्रातःकालपूजापद्धतिः. Stotrakhanda. १. अर्धनारत्विवर्णनपद्धतिः. २. कण्ठोपरिवर्णनापद्धतिः. ३. कण्ठाधःप्रदेशवर्णनापद्धतिः. ४. सर्वावयववर्णनापद्धतिः. ५. हरिहरवर्णनापद्धतिः. ६. विचित्र पद्धतिः. ७. बाह्यपूजानिषेधतदभ्यनुज्ञा द्वयपद्धतिः. ८. पत्रपुष्पविशेषपूजोपपत्तिपः द्धतिः. ९. हरिहरब्रह्माभेदस्थापनपद्ध १०. नाममन्त्रप्रशंसापद्धतिः. ११. महादेवसेवोपास्यत्वपद्ध. तिः. १२. सदाशिवप्रसादसेव्यत्वव र्णनापद्धतिः. १३. विभूतिरुद्राक्षधारणाप्रशं. सापद्धतिः. १४. दुष्टनिग्रहपद्धतिः १५. विश्वविष्टपसृष्टिसंहारसा मर्थ्यसमर्थनपद्धतिः. १६. क्षुद्रोपद्रवविद्रावणपद्धतिः तिः . Beginning: कल्याणानि क्रियान्नः कलितशशिकलामौलिराकेशकान्तिः कान्ताक्रान्तार्धकायः कटिघाटतकरट्याकृत्तिः . . . । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy