SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6286 A DESCRIPTIVE CATALOGUE OF End: मनोबुद्ध्यभिमानेन सह न्यस्य रसातले । कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥ प्रदक्षिणसमेतेन ह्येवरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य उपविश्याग्रतो गुरोः ।। इत्युक्तोऽष्टाङ्गप्रणामः शरणागतिप्रकारश्च पूर्वोक्तः । ततोऽर्घ्यजलं प्रदाय भगवन्तमनुज्ञाप्य पूजां समापयेत् ॥ उपचारापदेशेनेत्यादि, अज्ञानादथवेत्यादि, यच्चापराधमित्यादि, जितन्त इत्यादिस्तोत्रपठनं कुर्यात् ॥ Colophon: इति श्रीमद्रामानुजाचार्यविरचितो भगवदाराधनविधिः समाप्तः ॥ No. 8667. भगवदाराधनविधिः. BHAGAVADĀRĀDHANAVIDIIIŅ. Pages, 18. Lines, 7 on a page. Begins on fol. 55a of the MS. described under No. 8666. Complete. Similar to the above Beginning: ब्राह्म मुहूर्त उत्थाय हरिर्हरिरिति सप्तकृत्व उच्चार्य तीर्थ गच्छेत् । आयुर्बलं-- वनस्पते इत्यन्तमिति मन्त्रेण दन्तधावनं कृत्वा । End: ___ एवम्प्रकारेण शरणमुपगम्य ततोऽयं दत्वा भगवन्तमनुज्ञाप्य भगवत्पूजां समापयेत् । कान्तस्त इत्यादि(ना)जितन्त इत्यादिना उपचारापदेशेनेत्यादिना स्तोत्रपठनं कुर्यात् ॥ Colophon: भगवदाराधनविधिस्समाप्तः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy