SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTE. 6285 कूर्मादीन् दिव्यलोकान् तदनु मणिमयं मण्टपं तत्र शेषं तस्मिन्धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च । विष्णुं देवीविभूषायुधगणमुरगं पादुके वैनतेयं सेनेशं द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये ॥ आचम्य सङ्कल्पं कृत्वा देशकालौ सङ्कीर्त्य एवङ्गुणविशेषणविशिष्टायां शुभतिथी भगवदाज्ञा(ज्ञया)भगवत्कैङ्कयरूपं सम्भावितनियमेन सम्भ. वद्भिर्दव्यैस्सम्भवाद्विरुपचारैर्यावच्छक्यध्यानावाहनादिषोडशोपचारपूर्वकं भगवदाराधनं करिष्ये । End : ___ पादयोः -दामोदराय नमः, भूर्भुवस्सुवरों---इति दिग्बन्धः । ध्यानम्-- गोक्षीराभं पुण्डरीकायताक्षं चक्राद्यञ्जैर्भूषणैभूषिताङ्गम् । श्रीभूमिभ्यामचितं योगपीठे स्वस्थं वन्दे योजयेत्पौरुषेण ।। No. 8666. भगवदाराधनविधिः. BHAGAVADĀRĀDHANAVIDHIW. Substance, palm-leat. Size, 131 x 1 inches. Pages, 35. Lines, 4 on a page, Character, Grantha. Condition, good. Appearance, old. Begins on fol. 3la. The other works herein are Visnupuja la, Gauliphala 5a, Praśnavişaya 6a, Gayatriyantravişaya 18a, Hanumatkavacin 23a, Gayatrivarnartha 25a, Srigunaratnakisa.28a, Bhagavadārādhanavidhi 49a and 5ja, Bhagavadārādhanasangraha 64a, Saranagativicāra 70a, Prapattinisthā 74e. Complete. Similar to the above: by Rāmánujācărya. Beginning ततः पाणी प्रक्षाल्य उदकाञ्जलिमादाय तीर्थस्यार्थ्यमुत्क्षिप्य भगवामपादाङ्गुष्ठविनिस्सृतगङ्गाजलं सङ्कल्पितपीठ आवाह्य मूलमन्त्रेणोदकमाभिमन्त्र्य उदकाञ्जलिमादाय सप्तकृत्वोऽभिमन्य स्वमूर्ध्नि सिञ्चेत् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy