SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6287 No. 8668. भगवदाराधनविधिः. BHAGAVADĀRĀDHANAVIDHIH. Pages, 12. Lines, 7 on a page. Begins on fol. 49a of the MS. deseribed under No. 8666. Incomplete. Similar to the above. Beginning: श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् । यतीन्द्रप्रवणं वन्द रम्यजामातरं मुनिम् ।। प्रातःकाले समुत्थाय शौचाचमनदन्तधावनपूर्वकं स्नानादि सर्वमनुष्ठानं कृत्वा सम्यक्पादौ च प्रक्षाल्याचम्य द्वादश पुण्ड्राणि धृत्वा श्रीपतेः पुरतो गत्वा प्रणम्य गुरुपरम्परानुसन्धानपूर्वकं रहस्यत्रयञ्चानुसन्धाय Form of QUCES प्रबन्धमनुसन्धाय । End : तीर्थप्रसादादिकमाचार्यपरम्पराणां प्रभूतज्ञानाधिकानां समर्प्य तच्छेषं स्वयं स्वीकर्तव्यम् । सायंकाले देहशुधनुष्ठानपूर्वकमूर्ध्वपुण्डूधारणं कृत्वा भगवतः पुरो देशं गत्वा गुरुपर. ote. No. 8669. भगवदाराधनविधिः. BHAGAVADĀRĀDHANAVIDHIĘ. Pages, 37. Lines, 6 on a page. Beying on fol. 15a of the MS. described under No. 8660. Incomplete. Similar to the above. Beginning: प्रथमं कुम्भानिर्माणं क्षालनं तु द्वितीयकम् । तृतीयं सूत्रवेष्टं तु चतुर्थ चाम्बुपूरणम् ॥ . एवं द्वादशभेदेन कुम्भस्थापनमाचरेत् ॥ अर्घ्य शिरसि विन्यस्य पाद्यं पादतले न्यसेत् । हस्ते चाचमनं चैव गन्धं कायानुलेपने ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy