SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 5955 No. 8203. अमुक्ताभरणसप्तमीव्रत कल्पः. AMUKTABHARANASAPTAMĪVRATAKALPAH. Pages, P. Lines, 4 on a page. Begins on fol. 35a of the MS. described under No. 3055. Complete. Similar to the above. Beginning: ___ एवंगुणविशेषणविशिष्टायां पुण्यतिथौ मम सदा कुटुम्बस्य क्षेमस्थिरायुरारोग्यैश्वर्याभिवृद्ध्यर्थ वन्ध्यादोषनिवृत्त्यर्थ श्रीभवानीशङ्करमुद्दिश्य श्रीभवानीशङ्करप्रीत्यर्थ काकवन्ध्याकदलीवन्ध्यामृतवन्ध्यादोषपरिहारार्थममुक्ताभरणसप्तमीत्रतं करिष्ये.. अनेकसूर्यसंकाशमनेकशशिशीतलम् । अष्टमूर्तिमुदाराङ्गं लसद्गङ्गाजटाधरम् ॥ संवत्सरकृतां पूजां संप्राप्य विधिवन्मम । व्रते दाने ह्यनन्तत्वं कृत्वा गच्छ यथेच्छया । मन्त्रहीनं . . . . . . . . . . तदस्तु मे ॥ यस्य स्मृत्या च नामोक्त्या तपःपूजाक्रियादिषु । न्यूनं संपूर्णतामेति सद्यो वन्दे तमच्युतम् ॥ Colophon: इति अमुक्ताभरणसप्तमीव्रतदेवोमामहेश्वरपूजाविधानं संपूर्णम् ॥ End: No. 8204. अमुक्ताभरणसप्तमीव्रतकल्पः. AMUKTĀBHARAŅASAPTAMĪVRATAKALPAĦ. Pages, 5. Lines, 6 on a page. Begins on fol. 34a of the MS. described under No. 5765. Complete. Similar to the above. Beginning : एवंगुणविशेषणविशिष्टायां शुभतिथौ इह जन्मनि जन्मान्तरेषु मनोवाकायकर्मभिः ज्ञानाज्ञानकृतदोषपरिहारार्थ श्रीभवानीशङ्करमुद्दिश्य For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy