SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5936 A DESORIPTIVE CATALOGUE OF भवानीशङ्करप्रीत्यर्थममुक्ताभरणसप्तमीव्रतं करिष्ये । तदङ्गं कलशपूजां कुर्यात् । पूर्व पुण्याहवाचनं कुर्यात् । कृत्वा शुभं शान्तमूर्तिीलङ्गाकारं सुरेश्वरम् । वामे गौरी पसेदेवं सर्वालङ्कारसंयुतम् ॥ पुरतो नन्दिनं न्यस्तं ध्या च्छम्भुमुमापतिम् । सुरासुरैर्वन्द्यमानं व्याघ्रचर्मोत्तरीयकम् ।। End: व्रतेनानेन सुप्रीतो भगवान् पार्वतीप्रियः ।। ददात्विष्टान् फलान् भोगानसमानपरिच्छदान् । तथापि तारञ्च सरं(?) मम भक्तिञ्च शाश्वतम् ॥ प्रार्थनम् मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर । यत्पूजितं मया देव परिपूर्ण तदस्तु मे ।। Colophon : पूजाविधानं सम्पूर्णम् ॥ __No. 8205. अमुक्ताभरणसप्तमीव्रतोद्यापनविधिः AMUKTĀBHARANASAPTAMĪVRATÓDYĀPANA VIDHIH. Pages, 2. Lines, 4 on a page. Begins on fol. 4a of the MS. deseribed under No. 3055. Complete. On the manner of completing the above-mentioned Vratu. Beginning : एवं द्वादशवर्षाणि प्रतिवर्ष प्रपूजयेत् । आदौ मध्ये तथाचान्ते कुर्यादुद्यापनं बुधः । खात्वा सन्ध्याञ्च पूर्वेयुः . . . . . . . । ..... . . ततो गृहमनुप्राप्य पुण्याहं वाचयेत्ततः ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy