SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5934 A DESCRIPTIVE CATALOGUE OF End: उपविष्टः कथां पण्यां कथयित्वा मनोरमाम् । ततः कथायतुं भूयः कथामेतां प्रचक्रमे । यत्कुक्कुटीव्रतपरं फवगीसमेतं चक्रे सुरासुरगुरुं हृदये निधाय । तद्या करोति कलुषौघनिघातदक्षं सा श्रीयुतः भवति (शीलवती) सुवत्सा ।। Colophon: इति भविष्योत्तरपुराण वन्ध्यात्वहरणामुक्ताभरणसप्तमीव्रतकल्पं सम्पू. णम् ॥ No. 8202, अमुक्ताभरणसप्तमीव्रतकल्पः. AMUKTABHARANASAPTAMÍVRATAKALPAH. Pages, 5. Lines, 6 on a page. ___Begins on fol. 36tu of the MS. described under No. 5765, wherein this has b:en omitted to be shown among the other works. Complete. Gives the details of procedure for observing the Vrata explained under the last number. See under the previous number for the Beginning. End: ईश्वर उवाच अर्थ(ध) तव प्रदास्यामि सत्यधर्मस्य सुव्रते । सुखीभव प्रसादेन पुत्रं च जनयिष्यसि इत्येवं कथयित्वा तु तामाशु मुनिपुङ्गव । जगाम नभसा पार्थ माभूच्छूलितटोदितम् ।। कृकवाकुप्लवङ्गाख्यं देवक्याचरितं व्रतम् । तेषां सन्ततिविच्छेदो न कदाचिद्भविष्यति ॥ स्त्रियश्च याश्चरिष्यन्ति व्रतमेतत्सुशोभनम् । यद्रतं पठत नित्यं यास्यन्ति शिवमन्दिरम् ॥ Colophon: इति वन्ध्यात्वहरामुक्ताभरणसप्तमीव्रतकल्पं सम्पूर्णम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy