SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6271 इयानीय, पूजास्थाने मृद्वासने समुपवेश्य, तस्याः पादमुष्णजलेन प्रक्षालय, सुखोपावष्टां तां प्रणम्य कृताञ्जलिस्सन् भवति श्रीपरदेवतापूजार्थ त्वं दूती भूत्वा मां कृतार्थ कुर्विति प्रार्थ्य, देव्या अग्रतस्स्वासने उपवे(वि)श्य, कृताञ्जलिरयेत्यादि श्रीपरदेवताप्रीत्यर्थ दूतीयजनमहं करिष्ये इति सङ्कल्प्य अथ पूजाफलं वक्ष्ये उत्तरादुत्तरोत्तरम् । स्वशक्तया अयुतं पुण्यं परशक्तिप्रपूजने ॥ ततो वेश्यादिना(तो) ज्ञेया रजकी च ततोऽधिका । रजक्याः क्षुरकी श्रेष्ठा धुरक्याश्चर्मकारिणी ॥ तथा ब्रह्मयामले नारद उवाच सर्वज्ञ जगतां नाथ शाक्तं चेच्छति चोदितम् । मातङ्गीपूजनं तत्र कथं मुक्तिप्रदायकम् ।। अर्चने प्रथिता वेश्या वेश्या सा तु रजस्वला । रजस्वला च मातङ्गी सा दूती सर्वमङ्गला ॥ एतत्रोक्तं त्वया पूर्वमिदानीं तद्विपर्ययः । End: अभ्यङ्ग(अ)नं विना देवि कुष्ठी भवी पार्वति । विना दन्तक्षतं देवि लोके भवति निन्दितः ॥ पञ्चमी तु सद्भुत्वा सावित्री जायते ध्रुवम् । द्वितीयेन तु लक्ष्मीस्स्यात् तृतीये पार्वती भवेत् ॥ ततो दद्यात्सुखाधिक्यं तस्याः पुण्यं न गण्यते । आलिङ्गने हरेद्रोगान् धनधान्यादि चुम्बने ।। नखदन्तक्षताद्यैश्च तदा मोक्षः प्रजायते । सायुज्यं सङ्गमेन स्यात् सत्यमेव न संशयः ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy