SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6270 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF ईशानादिपदं शिवैकफलकं रत्नासनं ते शुभं पाद्यं कुङ्कुमचन्दनादिभरितं चार्घ्यं सरत्नाक्षतम् । शुद्धैराचमनीयकं तव जलैर्भक्तया मया कल्पितं कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्प्यताम् || श्रीमन्त्राक्षरमालया परशिवां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घ वयः ॥ Colophon : इति श्रीमच्छङ्कराचार्यविरचितं मानसिकपोडशोपचारपूजास्तोत्रं स म्पूर्णम् ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 8647. पञ्चमयागविधिः. PANCAMAYAGAVIDHIḤ. Pages, 23. Lines, 6 on a page. Begins on fol. 1456 of the MS. described under No. 537 and 7247. Beginning: Complete. Forms the 15th Taranga of Saubhagyaratnākara. Prescribes the manner of conducting the worship of the woman who serves as a medium of Devi and who is chosen from among the Matangi class, i.e., the Pañcamas. This worship is supposed to lead to Mukti (salvation). By Visadanandanatha, son of Saccidanandanatha. अथ पञ्चमयागविधिः तत्र साधकः कृतात्मपूजनक्रियः स्वशिरसि गुरुपादुकां ध्यात्वा संपूज्य प्रणम्य वक्ष्यमाणप्रकारेण श्रीगुर्वाज्ञामादाय, सर्वलक्षणसंपन्नां ब्रह्मविद्यादिदीक्षितां दूतीं प्रातर्निमन्त्रितः साधकस्स्वयं गत्वा प्रणम्य, समा For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy