SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: * www.kobatirth.org * THE SANSKRIT MANUSCRIPTS. 米 उत्तमं मध्यमं नीचं यजनं तत्पुनस्त्रिधा । प्रत्येकं त्रिविधं चेति नवधा कालभेदतः ॥ अष्टयामेषु यजनमुत्तमोत्तममुच्यते । प्रातरारभ्य यामेषु सप्तसूत्तममध्यमम् ॥ 樂 प्रातर्मध्याह्नसायाह्ने निशीथे मध्यमध्यमम् । प्रातर्मध्यन्दिने सायं यजनं मध्यमाधमम् ॥ द्वारस्योत्तरशाखायामेकास्यं ह्रयम्बकं यजेत् । कालिन्दी कज्जलाभासां कच्छ कृष्णाम्बरविभूषाढ्यामेकवक्रां द्विलोचनाम् । सचामरसुधाकुम्भा कुम्भा । " No. 8646. पञ्चदशीमानसपूजा. " PANCADASIMĀNASAPŪJĀ. Acharya Shri Kailassagarsuri Gyanmandir · * For Private and Personal Use Only * Pages, 4. Lines, 6 on a page. Begins on fol. 48a of the MS. described under No.5858. Gives the stanzas to be repeated for conducting mentally the worship of Devi, the stanzas beginning with the various letters of the Srividyamantra. Beginning : कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणिद्वीपे कल्पकवाटिकापरिवृते कादम्बवायुज्यले । रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे चिन्तारत्नविनिर्मिते जननि ते सिंहासनं भावये || जसंस्थिताम् ॥ 6269 *
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy