SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6268 End: www.kobatirth.org * A DESCRIPTIVE CATALOGUE OF ॥ पूर्वाचार्यान्नमस्स्तोमैरर्चयेद्भक्तिभावितः । यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी विष्णोर्नित्यार्चनविधिं भुक्तिमुक्तिप्रदायकम् । सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ॥ काल्ये समुत्थाय हरेश्चिन्तयेत् प्रणमेद्वदेत् । रूपं पदाब्जे नामानि मनसा शिरसा गिरा । Acharya Shri Kailassagarsuri Gyanmandir * 米 प्रक्षाल्य पादावाचम्य सुगन्धैश्रार्चनं क्रमात् । यागभूमिं प्रविश्याद्भिस्सम्प्रोक्ष्यास्त्रं च विन्यसेत् ॥ अष्टात्रिंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा । प्राणायामत्रयं कुर्यात्सन्निधावासने स्थितः ॥ श्रीमत्पराङ्कुशादिभ्यो भक्तेभ्यश्च निवेदयेत् । विष्णोर्निवेदितं सर्वं पश्च गुञ्जीत च स्वयम् ॥ कृतं भट्टारकाख्येन क्रियादीपं समुज्ज्वलम् | प्रेक्षध्वं पुण्डरीकाक्षपरिचर्यापरायणाः ॥ No. 8645. नित्यार्चनविधिः. NITYARCANAVIDHIH. Pages, 6. Lines, 5 on a page. Begins on fol. 9a of the MS. described under No. 6460. Incomplete. Deals with the manner of worshipping Śiva. Beginning : वक्ष्ये शिवार्चनं पुण्यं भुक्ति मुक्तिफलप्रदम् । शिवार्चनन्तु द्विविधं परार्थस्वार्थभेदतः ॥ परार्थ ब्राह्मणाः कुर्युर्दीक्षिता यज्ञनन्दिताः । सर्वे स्वार्थ प्रकुवरिन् दीक्षिता ब्राह्मणादयः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy